SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra व्यवहार सूत्रम् सप्तम उद्देश : १२९० (B) ܀܀܀܀܀܀ www. kobatirth.org आशातना ? को वा कीदृशः फलद्वारेण भणितोऽनाचारः ? ॥ ३२१४ ॥ तत्र रागद्वेषमोहान् व्याख्यानयति गणिसद्दमाइमहितो, रागे दोसम्मि न सहते सद्दं । सव्वमसज्झायमयं, एमादी होति मोहो उ ॥ ३२१५ ॥ Acharya Shri Kailassagarsuri Gyanmandir गणी आचार्य:, आदिशब्दादुपाध्यायो गणावच्छेदक इत्यादिपरिग्रहः, एवमादिभिः शब्दैर्महित उत्कर्षितो योऽस्वाध्याये स्वाध्यायं करोति स रागे द्रष्टव्यः । यस्त्वन्यस्य गणिशब्दमुपाध्यायशब्दं वा न सहते, अहमपि पठित्वा गणी उपाध्यायो वा भविष्यामि इति विचिन्तयन्नादरपरोऽस्वाध्यायेऽपि स्वाध्यायं विदधाति स द्वेषेऽवसातव्यः । यस्तु सर्वमस्वाध्यायमयमित्येवमादि विचिन्त्याऽस्वाध्याये स्वाध्यायं करोति एष भवति मोह इति ॥ ३२१५ ॥ सम्प्रत्याचार्यः फलद्वारेण आशातनामाह उम्मायं व लभेज्जा, रोगायंकं च पाउणे दीहं । तित्थयरभासियातो, भस्सति सो संजमातो वा ॥ ३२१६ ॥ For Private And Personal Use Only ** ܀܀܀܀ सूत्र १८-१९ गाथा ३२१२-३२२० उपाध्याय आचार्यउद्देशनकालः श्रमण्या १२९० (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy