________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् सप्तम उद्देशकः १२९० (A)
अब्भिंतरमललित्तो, वि कुणइ देवाणमच्चणं लोए । बाहिरमललित्तो पुण, ण कुणइ अवणेइ व ततो णं ॥ ३२१२॥
अभ्यन्तरमललिप्तोऽपि देवानामर्चनं लोके करोति, बाह्यमललिप्तः पुनर्न करोति, अपनयति वा मलं ततः शरीरादेवमत्रापि भावनीयम् ॥ ३२१२॥
आउट्टियाऽवराहं, सन्निहिया न खमए जहा पडिमा । इय परलोए दंडो, पमत्तछलणा इह सिया उ ॥ ३२१३॥
उपेत्य कृतमपराधं सन्निहिता सन्निहितप्रातिहार्या प्रतिमा न क्षाम्यति इति एवममुना प्रकारेण श्रुतज्ञानमभ्युपेत्य कृतमपराधं न क्षमते, तत्र परलोके दुर्गतिप्रपातो दण्ड इहलोके प्रान्तदेवताछलना स्यात् ॥ ३२१३ ॥
रागद्दोसा मोहा, असज्झाए जो करेइ सज्झायं । आसायणा व का से, को वा भणितो अणायारो ॥ ३२१४॥ रागाद् द्वेषाद मोहाद्वा योऽस्वाध्याये स्वाध्यायं करोति से तस्य का कीदृशी फलत
सूत्र १८-१९
गाथा ३२१२-३२२० उपाध्याय
आचार्यउद्देशनकालः श्रमण्या
१२९० (A)
For Private And Personal Use Only