________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अत्र परावकाशमाह
श्री व्यवहार
सूत्रम् सप्तम
उद्देशकः १२८९ (B)
चोएई जइ एवं, सोणियमादीहि होतऽसज्झातो । तो भारितो च्चिय देहो, एएसिं किह णु कायव्वं ॥ ३२१०॥
परश्चोदयति यद्येवमुक्तप्रकारेणाऽस्वाध्यायो भवति, तत एतेषां शोणितादीनां देहो भृत इति तत्र कथं नु कर्त्तव्यं ? तस्मिन् सति कथं स्वाध्यायः? ॥ ३२१० ॥
कामं भरितो तेसिं, दंतादी अवजुया तह वि वजा । अणवजुया उ अवज्जा, लोए तह उत्तरे चेव ॥ ३२११॥
कामं मन्यामहे एतत् तेषां शोणितादीनां भृतो देहस्तथापि ये दन्तादयोऽवयुताः पृथग्भूतास्ते वा वर्जनीयाः यत्त्वनवयुता अपृथग्भूता लोके उत्तरे च लोकोत्तरे च अवर्जा अपरिहर्त्तव्याः ॥३२११॥
एतदेव भावयति
गाथा ३२०४-३२११
आत्मसमुत्थे अस्वाध्यायिके
यतना
१२८९ (B)
For Private And Personal Use Only