SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२८९ (A) www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतेषामनन्तरोदितानामन्यतरस्मिन्नात्मनोऽस्वाध्यायिके सति यः स्वाध्यायं करोति तत्राप्ययतनया स प्राप्नोति आज्ञादीनि तीर्थकराज्ञाभङ्गादीनि दूषणानि । आदिशब्दादनवस्थादिपरिग्रहः ॥ ३२०८॥ न केवलमिमे दोषाः किन्त्विमे [ तथा ] चाह - सुयनाणम्मि अभत्ती, लोगविरुद्धं पमत्तछलणा य । विज्जासाहण वेगुण्ण धम्मयाए य मा कुणसु ॥ ३२०९ ॥ अस्वाध्यायिके पठने श्रुतज्ञानस्याभक्तिर्विराधना कृता भवति, तद्विराधनायां दर्शनविराधना चारित्रविराधना च तद्भावे मोक्षाभावः । तथा लोकविरुद्धमिदं यदात्मनोऽस्वाध्यायिके पठनम् । तथाहि— लौकिका अपि व्रणे आर्त्तवे वा परिगलति परिवेषणं देवतार्चनादिकं वा न कुर्वन्ति । तथा प्रमत्तीभूतस्य सतस्तस्य प्रान्तदेवतया छलना स्यात् । तथा यथा विद्या उपचारमन्तरेण साध्यमाना साधनवैगुण्यधर्मतया न सिध्यति, तथा श्रुतज्ञानमपि, तस्मात् मैवं कार्षीः ॥ ३२०९ ॥ For Private And Personal Use Only ** गाथा | ३२०४-३२११ आत्मसमुत्थे स्वाध्य यतना १२८९ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy