________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
तदस्वाध्यायिकेऽपि पठति, आदिग्रहणेन कदाचिद् यथाच्छन्दस्योपाश्रये कारणेन स्थितास्ततो यथामति विकल्पितां तस्य सामाचारीं मा शृणुयामिति तत्प्रतिघातार्थमस्वाध्यायिकेऽपि स्वाध्यायं कुर्वन्तीति परिग्रहः । तथा कालगते इति जागरणनिमित्तं मेघनादादिकमध्ययनमस्वाध्यायिकेऽपि परावर्त्त्यते । असति वोच्छेए इति, अधुना गृहीतं किमप्यध्ययनं तच्च यस्य समीपे गृहीतं स मरणमुपागमत् अन्यत्र च [ तद्] न विद्यते ततो मा भूत्तद्व्यवच्छेद इत्यस्वाध्यायिकेऽपि तत् १२८७ (A) परावर्त्यते । एतैः कारणैः पञ्चविधानामस्वाध्यायिकानामन्यतमस्मिन्नप्यस्वाध्यायिके यतनया
कर्तुं कल्पते स्वाध्यायः ॥ ३२०१ ॥
सप्तम उद्देशकः
www. kobatirth.org
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम् - नो कप्पइ निग्गंथाण वा निग्गंथीण वा अप्पणो असज्झाइए सज्झायं करेत्तए । कप्पइ णं अण्णमण्णस्स वायणं दलइत्तए ॥१७॥
'नो कप्पति निग्गंथाण वा निग्गंथीण वा' इत्यादि । अस्य सम्बन्धमाह
अच्चाउलाण निच्चोउयाण मा होज्ज निच्चऽसज्झातो । अरिसाभगंदरादिसु, इति वायणसुत्तसंबंधो ॥ ३२०२ ॥
For Private And Personal Use Only
सूत्र १७
गाथा
|३१९९-३२०३ आत्मसमुत्थे अस्वाध्यायिके
विधिः
१२८७ (A)