________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
प्रस्थापिते स्वाध्याये भणिते क्षुल्लकाचारकथाऽऽद्ये श्लोके स्वाध्यायं कुर्वन्ति, कुर्वद्भिश्च स्वाध्यायं शोणितवर्चिकानां शोणितस्तवकानां मूत्रपुरीषाणां च घ्राणाऽऽलोका वर्जनीयाः ॥ ३१९८॥
व्यवहार
सूत्रम्
सप्तम
उद्देशकः १२८६ (A)
कथम्? इत्याहआलोगम्मि चिलिमिणी, गंधे अन्नत्थ गंतु पगरेंति । एसो ऊ सज्झातो, तव्विवरीतो असज्झातो ॥ ३१९९॥
आलोके शोणितादीनामन्तरा चिलिमिनी क्रियते, गन्धे पुनरागच्छति अन्यत्र गत्वा स्वाध्यायं कुर्वन्ति । एषोऽनन्तरोदितः सकलदोषविनिर्मुक्तः स्वाध्यायकाल: स्वाध्यायः कारणे कार्योपचारात्। विपरीतः प्रागुक्तदोषयुक्तः कालोऽस्वाध्यायः ॥ ३१९९ ॥
एएसामन्नयरे, असज्झाए जो करेइ सज्झायं ।
सो आणा अणवत्थं, मिच्छत्तविराहणं पावे ॥ ३२००॥ १. चिलिमिलि-ला. पाठान्तरम्॥
गाथा ३१९९-३२०३
आत्मसमुत्थे अस्वाध्यायिके विधिः
१२८६ (A)
For Private And Personal Use Only