SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री प्रस्थापिते स्वाध्याये भणिते क्षुल्लकाचारकथाऽऽद्ये श्लोके स्वाध्यायं कुर्वन्ति, कुर्वद्भिश्च स्वाध्यायं शोणितवर्चिकानां शोणितस्तवकानां मूत्रपुरीषाणां च घ्राणाऽऽलोका वर्जनीयाः ॥ ३१९८॥ व्यवहार सूत्रम् सप्तम उद्देशकः १२८६ (A) कथम्? इत्याहआलोगम्मि चिलिमिणी, गंधे अन्नत्थ गंतु पगरेंति । एसो ऊ सज्झातो, तव्विवरीतो असज्झातो ॥ ३१९९॥ आलोके शोणितादीनामन्तरा चिलिमिनी क्रियते, गन्धे पुनरागच्छति अन्यत्र गत्वा स्वाध्यायं कुर्वन्ति । एषोऽनन्तरोदितः सकलदोषविनिर्मुक्तः स्वाध्यायकाल: स्वाध्यायः कारणे कार्योपचारात्। विपरीतः प्रागुक्तदोषयुक्तः कालोऽस्वाध्यायः ॥ ३१९९ ॥ एएसामन्नयरे, असज्झाए जो करेइ सज्झायं । सो आणा अणवत्थं, मिच्छत्तविराहणं पावे ॥ ३२००॥ १. चिलिमिलि-ला. पाठान्तरम्॥ गाथा ३१९९-३२०३ आत्मसमुत्थे अस्वाध्यायिके विधिः १२८६ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy