________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम उद्देशकः
3
१२८४ (A)
पाभाइयम्मि काले, संचिक्खे तिन्नि छीयरुन्नेसु । चोदेयऽणि?सद्दे, जड़ होती कालघातो उ ॥ ३१९०॥ एवं बारसवासे, खरसद्देणं तु हम्मती कालो । भन्नइ माणुसऽणिढे, तिरियाणं तू पहारम्मि ॥ ३१९१॥ प्राभातिके काले गृह्यमाणे त्रयः पुरुषाः क्षतरुदितानि संचिक्खे इति परिभावयन्ति । गाथायां सप्तमी द्वितीयार्थं, बहुवचनं सकलाऽस्वाध्यायिकसूचनार्थं, तेन क्षुतरुदितादीनीति द्रष्टव्यम् । अत्र परश्चोदयति यदि अनिष्टे रुदितशब्दे कालघातो भवति एवं सति खरशब्देन गर्दभशब्देन द्वादश वर्षाणि कालो हन्यते, खरशब्दस्यातीवानिष्टतरत्वात्, सूरिराह-भण्यतेअत्रोत्तरं दीयते, मानुषस्यानिष्टे शब्दे कालोपघातः, तिरश्चां तु प्रहारे दीयमाने विस्वरशब्दे ।। ३१९० ॥३१९१॥
पावासिजाइया ऊ, जइ रोविज्जाहि कालवेलम्मि । ताहे घेप्पऽणागतं अह, अह पुण रोवे पगे चेव ॥ ३१९२॥
गाथा |३१९०-३१९८ स्वाध्यायप्रस्थापनविधिः
१२८४ (A)
For Private And Personal Use Only