SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२८३ (B) | X * वाचनायां य औपग्रहिक उपष्टम्भकारी प्राभातिकः कालः, तदर्थं शेषाः साधवो वैरात्रिकस्य कालस्य प्रतिक्रामन्ति, एको न प्रतिक्रामति । ततः स प्राभातिकं कालं गृह्णाति । अन्ये तु ब्रुवते - कालग्राही वैरात्रिकस्य कालस्य प्रतिक्रम्य प्राभातिकं कालं गृह्णाति । शेषास्तु कालवेलायां वैरात्रिकस्य प्रतिक्रामन्ति प्राभातिकश्च कालो यदि नव वारान् हतस्तदा ध्रुवमस्वाध्याय इति ॥ ३१८८ ॥ कथं नव वारान् ग्रहणं हननं वा ? तत आह एक्केको तिन्नि वारे, छीयादीहयम्मि गेण्हती कालं । हसती एक्को वि उ, नववारे गेण्हती ताहे ॥ ३१८९ ॥ Acharya Shri Kailassagarsuri Gyanmandir क्षुतादिना हते एकैकस्त्रीन् वारान् कालं गृह्णाति । इयमत्र भावना - क्षुतादिभिः कालस्योपघातसम्भवे एकः त्रीन् वारान् कालं गृह्णाति । तस्याऽप्युपहते अन्यः त्रीन् वारान् । अथान्यः कालं गृह्णन् न विद्यते तर्हि तस्य गृह्णतोऽसति अभावे एकोऽपि नव वारान् कालं गृह्णाति, तथापि चेदुपहतस्तर्हि हता पौरुषीति ध्रुवमस्वाध्यायः ॥ ३१८९॥ For Private And Personal Use Only ** गाथा ३१८४- ३१८९ कालग्रहण सङ्ख्याविचार: १२८३ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy