________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहारसूत्रम्
सप्तम
उद्देशकः
१२८१ (B)
܀܀܀܀܀܀܀
www.kobatirth.org
मातृस्थानेन विमुक्तानामशठानां साधूनामुत्कर्षेण कालचतुष्कं ग्राह्यं भवति, जघन्येन त्रिकं कालत्रिकं ग्राह्यं बोद्धव्यम् । द्वितीयपदे अपवादपदे द्विकं कालद्विकं तुशब्दादेकोऽपि कालो बोद्धव्यः ॥ ३१८१ ॥ कथमुत्कर्षतः कालचतुष्कमत आह
पातोसिएण सव्वे, पढमं पोरिसि करेंति सज्झायं । ताहे उ सुत्तइत्ता, सुवंति जग्गंति वसभा उ ॥ ३१८२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
प्रादोषिकेन कालेन सर्वे साधवः प्रथमं पौरुषीं यावत्कालिकं स्वाध्यायं कुर्वन्ति, ततो द्वितीये यामे ये सूत्रवन्तः साधवः ते स्वपन्ति, वृषभा जाग्रति । ते च जाग्रतस्तेनैव कालेन प्रज्ञापनादिकं परावर्त्तयन्ति तावद् यावत् कालवेला भवति ॥ ३१८२ ॥ ततः काल कालं प्रतिक्रम्य
फिडियम्मि अड्ढरत्ते, कालं घेत्तुं सुवंति जागरिया । ताहे गुरू गुणंती, चउत्थे सव्वे गुरू सुवती ॥ ३१८३ ॥
For Private And Personal Use Only
गाथा ३१७६- ३१८३ कालग्रहणविधि:
१२८१ (B)