SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२८१ (A) एको दण्डधरो बहिः स्थित: कालं प्रतिचरति एकः पुनरन्त:स्थितः कालं गृह्णाति। एष वर्षासु प्राभातिके काले विशेषो नाऽऽद्येषु त्रिषु कालेषु। अथ कतरे चत्वारः काला:? उच्यते प्रथमः प्रादोषिक:, द्वितीयोऽर्द्धरात्रस्फिटितः, तृतीयो वैरात्रिकः, चतुर्थः प्राभातिकः ॥ ३१७९ ॥ अथ कः कालः प्रथमतः कस्यां दिशि गृह्यते? तत आहपादोसियऽड्वरत्ते, उत्तरदिसि पुव्व पेहए कालं । वेरत्तियम्मि भयणा, पुव्वदिसा पच्छिमे काले ॥३१८० ॥ [ओघनि. ६६२] प्रादोषिकमर्द्धरात्रमर्द्धरात्रस्फिटितं च कालं पूर्वं प्रत्युपेक्षते गृह्णाति उत्तरस्यां दिशि, वैरात्रिके भजना विकल्पना, उत्तरस्यां दिशि पूर्वं प्रत्युपेक्षते पूर्वस्यां वेति, पश्चिमे प्राभातिके काले प्रथमतः प्रत्युपेक्षणं पूर्वस्यां दिशि ॥ ३१८०॥ अथ कियन्त: काला जघन्यतः, कियन्त उत्कर्षतः साधूनां ग्राह्याः? तत आहकालचउक्कं उक्कोसएण जहन्नेण तिगं तु बोधव्वं । बिइयपयम्मि दुगं तू, माइट्ठाणे विमुक्काणं ॥ ३१८१॥ गाथा ३१७६-३१८३ कालग्रहणविधिः १२८१ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy