________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार-14 सूत्रम् सप्तम
उद्देशकः १२८० (B)
वासासु पाभाइए, तिनि दिसा जइ पगासजुत्ता उ । सेसेसु तिसु वि चउरो, उउम्मि चउरो चउदिसं पि ।। ३१७७॥ तिसु तिण्णि तारगातो, उउम्मि पाभाइए अदिढे वि । वासासु अतारगातो, चउरो छन्ने निविट्ठो वि॥ ३१७८ ॥
[ओघनि. भाष्य गा.३१०-१२] इदं गाथात्रयमपि व्याख्यातार्थत्वात् सुप्रतीतम् । छन्ने निविट्ठो वीत्युक्तमतस्तदेव सविशेषं भावयति
ठाणाऽसति बिंदूसु वि, गिण्हइ बिट्ठो वि पच्छिमं कालं । पडियरति बाहि एक्को, एक्को अंतट्ठितो गिण्हे ॥ ३१७९॥[ओघनि.६६१] वर्षाकाले तथाविधस्याऽन्यस्य स्थानस्याऽसति अभावे बिन्दुष्वपि निपतत्सु उपर्यन्तर्नीचतया ऊर्ध्वस्थानाऽसम्भवे उपविष्टोऽपि पश्चिमं प्राभातिकं कालं गृह्णाति, तथा स्थानाऽसति १. उडुम्मि-ला. ॥ २. त्सु सत्सु गृह्णात्युपविष्टः-ओघनि. टीका।
गाथा ३१७६-३१८३ कालग्रहणविधिः
१२८० (B)
For Private And Personal Use Only