________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम
उद्देशकः १२७९ (B)
पादोसितो अभिहितो, इयाणि सामन्नतो उ वोच्छामि । कालचउक्कस्स वि ऊ, उवधायविही उ जो जस्स ॥ ३१७४॥
तदेवमुक्तप्रकारेण प्रादोषिकः कालोऽभिहितः। सम्प्रति कालचतुष्कस्यापि सामान्यत उपघातविधिं वक्ष्ये, विशेषतोऽपि यो यस्योपघातविधिस्तमपि ॥ ३१७४ ॥
प्रतिज्ञातमेव निर्वाहयतिइंदियमाउत्ताणं, हणंति कणगा उ सत्त उक्कोसं । वासासु य तिण्णि दिसा, उउबद्धे तारगा तिण्णि ॥ ३१७५॥
[ओघनि.६५९] सर्वैरपीन्द्रियैर्मनसा वा युक्तानामुपयुक्तानां कनका उत्कर्षतः सप्त कालं नन्ति। किमुक्तं भवति? ग्रीष्मकाले त्रयः कनकाः कालं घ्नन्ति, शिशिरकाले पञ्च, वर्षाकाले सप्त। उल्काकनकयोश्चायं विशेष:- सरेखा उल्का, रेखारहितः कनक इति। तथा वर्षासु
"
गाथा ३१७०-३१७५ कालग्रहणविधिः
१२७९ (B)
For Private And Personal Use Only