________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
श्री व्यवहारसूत्रम् सप्तम
उद्देशकः १२७९ (A)
पट्ठविय वंदिते वा, ताहे पुच्छंति केण किं सुयं भंते ! । ते विय कहंति सव्वं, जं जेण सुयं व दिटुं वा ॥ ३१७२॥
[ओघनि. ६५६] दण्डधरेण प्रस्थापिते स्वाध्याये गुरौ च वन्दिते कालग्राहिदण्डधरावन्ये वा पृच्छन्ति साधून केन किं श्रुतं भदन्त! तेऽपि साधवः कथयन्ति यत् येन दृष्टं वा श्रुतं वा ॥ ३१७२ ॥
एगस्स दोण्ह वा संकियम्मि किरइ न कीरए तिण्हं । सगणम्मि संकिए परगणम्मि गंतुं न पुच्छंति ॥ ३१७३॥
एकस्य द्वयोर्वा क्षुतादौ शङ्किते स्वाध्यायः क्रियते, त्रयाणां शङ्किते न क्रियते, बहूनां शङ्कास्पदतया तस्य परमार्थतो निश्चितीभूतत्वात् तथा स्वगणे शङ्किते परगणं गत्वा न पृच्छन्ति, यतो यत्राऽस्वाध्यायिकसम्भवस्तत्राशङ्का परगणश्च स्थानान्तरवर्ती ततस्तत्रास्वाध्यायिकाऽसम्भवान भवेदप्याशङ्केति ॥ ३१७३ ।।
गाथा
|
३१७०-३१७५ कालग्रहणविधिः
१२७९ (A)
१. केण-ओघनि. ला. नास्ति।
For Private And Personal Use Only