________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
षष्ठ उद्देशकः
१०५७ (A)
दधिकर-घृतकर-गुलकर-तैलकरास्तथा तक्रकराश्चास्माकं पातिताः श्रमणैः, राजकरा अपि बहवोऽस्माकमपतन् तैः सदैव प्रेरिता वयं वर्तामहे, परं राजकरप्रेरितानामस्माकमयं श्रमणकरो दुष्करो वोढुमतिप्रभूतसर्वापहरणात् ॥ २४५९ ॥
एए अण्णे य तहिं, नायविहीगमणे होंति दोसा उ । तम्हा उ न गंतव्वं, कारणजाते भवे गमणं ॥ २४६०॥
एते अनन्तरोदिता अन्ये चानुक्तास्तत्र ज्ञातविधिगमने दोषा भवन्ति तस्मात् ज्ञातविधौ न गन्तव्यम्। एष उत्सर्गः, कारणे पुन: ग्लानत्वादिलक्षणे जाते पुनरपवादतो गमनं भवेत् ॥ २४६०॥ तदेवाहगेलण्णकारणेणं, पाउग्गाऽसति तहिं तु गंतव्वं । जे उ समत्थुवसग्गे, सहिउं ते जंति जयणाए ॥२४६१॥ ग्लानत्वकारणेनाऽन्यत्र प्रायोग्यस्यौषधादेरसति अभावे उपलक्षणमेतत्, वैद्याभावे च
गाथा २४५६-२४६३
स्वजनगृहे भिक्षाग्रहणे
अग्रहणे च दोषाः
१०५७ (A)
.
For Private And Personal Use Only