SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०५६ (B) 'युष्मद्गृहे न भुञ्जे, यतोऽहं कल्पिकं भुञ्जे युष्मद्गृहे चोद्गमादिदोषाशङ्का' ॥२४५७॥ एवमुक्ते ते स्वजनाः प्राहुःकिं तं ति खीरमादी, दामो दिन्ने य भातिभजा ते । बेंति सुते जायंते, पडिया णे करा बहू पुत्ता ॥२४५८॥ किं तत् कल्पिकं यत् त्वं भुझे? ततः साधवो यानि युष्माकं यथाप्रवृत्तानि क्षीरादीनि क्षीर-घृत-दधि-गुडादीनि, ततस्ते आहुरेतानि यथाप्रवृत्तानि दास्यामः। गाथायां "वर्तमानसामीप्ये वर्तमानवद्वा"[ ] इति वचनात् तद् दातुं प्रवृत्तास्ततो दत्त क्षीरादिके भ्रातृभार्याः सुतान् क्षीरादीनि याचमानान् प्रति ब्रुवते- 'हे पुत्राः! बहवोऽस्माकं करा: पातिताः ॥२४५८॥ तानेवाहदहि-घय-गुल-तेल्लकरा, तक्ककरा चेव पाडिया अम्ह। रायकरपेल्लियाणं, समणकरा दुक्करा वोढुं ॥२४५९॥ गाथा २४५६-२४६३ स्वजनगृहे भिक्षाग्रहणे अग्रहणे च दोषाः १०५६ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy