________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् षष्ठ उद्देशकः १०५६ (B)
'युष्मद्गृहे न भुञ्जे, यतोऽहं कल्पिकं भुञ्जे युष्मद्गृहे चोद्गमादिदोषाशङ्का' ॥२४५७॥
एवमुक्ते ते स्वजनाः प्राहुःकिं तं ति खीरमादी, दामो दिन्ने य भातिभजा ते । बेंति सुते जायंते, पडिया णे करा बहू पुत्ता ॥२४५८॥
किं तत् कल्पिकं यत् त्वं भुझे? ततः साधवो यानि युष्माकं यथाप्रवृत्तानि क्षीरादीनि क्षीर-घृत-दधि-गुडादीनि, ततस्ते आहुरेतानि यथाप्रवृत्तानि दास्यामः। गाथायां "वर्तमानसामीप्ये वर्तमानवद्वा"[ ] इति वचनात् तद् दातुं प्रवृत्तास्ततो दत्त क्षीरादिके भ्रातृभार्याः सुतान् क्षीरादीनि याचमानान् प्रति ब्रुवते- 'हे पुत्राः! बहवोऽस्माकं करा: पातिताः ॥२४५८॥
तानेवाहदहि-घय-गुल-तेल्लकरा, तक्ककरा चेव पाडिया अम्ह। रायकरपेल्लियाणं, समणकरा दुक्करा वोढुं ॥२४५९॥
गाथा २४५६-२४६३
स्वजनगृहे भिक्षाग्रहणे
अग्रहणे च दोषाः
१०५६ (B)
For Private And Personal Use Only