________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् घष्ठ
उद्देशकः १०५६ (A)
अहं अणिच्छमाणो, आगमणे लजणं कुणइ एसो । ओहावण हिंडंतो, अण्णो लोगो व णं भणति ॥२४५६॥
अस्माकं गृहे किमप्यनिच्छन् एष आगमने लज्जनमस्माकं करोति, यतोऽस्मिन् प्रतिगृहमन्यत्र भिक्षां हिण्डमाने महती नूनमस्माकमपभ्राजना लोको वान्य इदं भणति ॥२४५६॥
किं तदित्याहनीयल्लस्स वि भत्तं, न तरह दाउं ति तुब्भे वि किवणत्ति।
गेहे भुंजसु वुत्ते, भणाति नो कप्पियं भुंजे ॥२४५७॥ ___ तं साधु भिक्षामटन्तं दृष्ट्वा केचिदन्ये स्वजनान् प्रति ब्रूयुः, यथा- यूयं कृपणा | निजकस्याप्येकस्य प्राघूर्णकागतस्य भक्तं दातुं न शक्नुथ, ततस्ते एवमुक्ताः सन्तः साधुसमीपमागत्य ब्रुवते- 'यावन्ति दिनानि यूयमत्र तिष्ठत तावन्माऽन्यत्र भिक्षामटथ किन्तु | गृहे भुङ्ग्ध्वम्। अन्यत्र भिक्षाटने हि महत्यस्माकमपभ्राजना। स एवमुक्तः साधुर्भणति
गाथा २४५६-२४६३
स्वजनगृहे भिक्षाग्रहणे
अग्रहणे च दोषाः
१०५६ (A)
For Private And Personal Use Only