SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः मूढः, शङ्कितं वा अध्ययनादिकं जातम्। अन्यत्र वा दिशि अध्ययने वा सङ्क्रान्तः । इन्द्रियविषयो वा अमनोज्ञः संवृत्तो, यथा दुर्गन्धः आगच्छति, विकृतं वा रूपं पश्यति, विकृतं नाम-आस्वाभाविकं, चेडरूपं वा विस्वरं रुदति, 'छिन्धि भिन्धि मारयेति' वा शब्दान्शृणोति। उपलक्षणमेतदिष्टविषयेषु वाऽपि रागमुपगच्छति तदा कालवधः ॥३१६१ ॥ १२७६ (B)| एतस्या एव गाथाया व्याख्यानमाहगिण्हंतस्स उ कालं, जइ बिंदू तत्थ कोइ निवडेज्जा । छीयं व परिणतो वा, भावो होज्जा से अन्नतो ॥ ३१६२॥ भीतो बिभीसियाई, भासंतो वावि गेण्हइ न सुज्झे । मूढो व दिसज्झयणे, संकियं वावि उवघातो ॥ ३१६३॥ अन्नं वा दिसज्झयणं, संकंतो होज्जऽणिट्ठविसए वा । इद्वेसु वावि रागं, जइ वच्चइ तो हतो कालो ॥ ३१६४॥ गाथा |३१६१-३१६९ कालग्रहण विधिः कालवधस्थानानि च X १२७६ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy