SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२७३ (B) तस्य चाऽऽगच्छत इयं सामाचारी- यदि स समागच्छन् नैषेधिकीं न करोति कालवधः। अथ 'नमो खमासमणाणं' इति न ब्रूते तदाऽपि कालवधः। एवं गत्वा स निवेदयति यथा कालस्य बहुवेला वर्तते तस्माद्यूयमल्पशब्दा भवथ इति ॥ ३१५२ ॥ ताहे उवउत्तेहिं, अप्पसद्देहिं तत्थ होयव्वं । जइ न सुयं तहिं केहि वि, दिटुंतो गंडएण तहिं ॥३१५३॥ एवं दंडधारिणा निवेदने कृते तत्र कालग्रहणवेलायां सर्वैरप्युपयुक्तैरल्पशब्दैर्भवितव्यम्। यदि पुनस्तत्र तथा दण्डधारिणा निवेदने कृतेऽपि कैश्चिदपि श्रुतं न भवेत् तत्र दृष्टान्तो गण्डकेन वक्तव्यः॥ ३१५३॥ तमेवाहजह गंडगमुग्घुटे, बहूहि असुयम्मि गंडए दंडो । अह थोवेहि न सुयं, निवडति तेसिं ततो दंडो ॥३१५४॥ [तुला-ओ.नि.६४५] । १. तुला ओघनि. गा. ६४४ टीका।। गाथा ३१४८-३१५४ | कालग्रहण विधिः १२७३ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy