________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A
द्वयोव्रजतोर्यदि दीपज्योतिषा स्पर्शनं भवति, क्षुतं वा श्रवणपथमागतं तदा कालवधो भवति।। अथ न सन्ति एतानि तदा कालभूमिं व्रजतः ।। ३१४२ ॥ एतदेव सविस्तरं प्रतिपिपादयिषुरिदमाह
श्री व्यवहारसूत्रम् सप्तम उद्देशकः
१२७१ (A)
वाघाते ततिओ सिं, दिज्जति तस्सेव ते निवेदंति । इहरा पुच्छंति दुवे, जोगं कालस्स घेच्छामो ॥ ३१४४॥
व्याघाते घङ्घशालायां घट्टनरूपे धर्मकथनरूपे वा तृतीयस्तयोः कालप्रत्युपेक्षकयोरुपाध्यायो दीयते ततस्तौ तस्यैव पुरतो निवेदयतः, सर्वं सन्देशापनादिकालानुष्ठानं तस्याग्रे कुरुत इत्यर्थः । इतरथा व्याघाताभावे द्वौ कालप्रत्युपेक्षकौ गुरुमापृच्छतो 'यथायोगं व्यापारं | कालस्य करिष्याव' इति ॥ ३१४४ ॥ कितिकम्मे आपुच्छण, आवासिय खलियपडियवाघाए । इंदिय दिसा य तारा, वासमसज्झाइयं चेव ॥ ३१४५॥
[तुला. ओघनि. ६४१]
गाथा ३१४१-३१४७ कालग्रहणविधौ कालवधनिमित्ता
दीनि
१२७१ (A)
For Private And Personal Use Only