SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम - उद्देशकः १२६७ (B) एषोऽनन्तरोदित आत्मसमुत्थ-परसमुत्थभेदभिन्नोऽस्वाध्याय उक्तः। तद्विवर्जितस्तद्व्यतिरिक्तः स्वाध्यायः स्वाध्यायिकमित्यर्थः । तत्र स्वाध्यायिके इयं वक्ष्यमाणा यतना, तामेवाह स्वाध्यायिकेऽपि सति कालं प्रत्युपेक्ष्य स्वाध्यायं करोति, यदि पुनः कालमप्रत्युपेक्ष्य स्वाध्यायं करोति तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः ॥ ३१३३ ॥ अत्र परावकाशमाशङ्कतेजइ नत्थि असज्झायं, किं निमित्तं तु घेप्पए कालो? । तस्सेव जाणणट्ठा, भन्नइ किं अस्थि नत्थि त्ति ॥ ३१३४॥ गाथा ननु यदि नास्त्यस्वाध्यायमस्वाध्यायिकं तर्हि किं निमित्तं केन कारणेन कालो गृह्यते? : ३१२९-३१३४ स्वाध्यायिसूरिराह- भण्यते-तस्यैवाऽस्वाध्यायिकस्य परिज्ञानार्थं कालो गृह्यते। यथा किमस्ति कज्ञानार्थं तदस्वाध्यायिकं किं वा नेति, यद्यस्वाध्यायिकं भविष्यति तत: कालो न शुद्धिमासादयिष्यति। | कालग्रहणम् अथ नास्ति ततः कालः शुद्धो भविष्यति॥ ३१३४॥ १२६७ (B) एतदेवाह For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy