________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् सप्तम उद्देशकः
१२६७ (A)
भन्नइ न तयं तु तहिं, निजंतं मोत्तु हो असज्झायं । जम्हा चउप्पयारं, सारीरमतो न वजंति ॥ ३१३२॥
भण्यते अत्रोत्तरं दीयते तत्र नीयमानं मृतकं मुक्त्वा अन्यत् तकत्पुष्पादिकं पतितमस्वाध्यायिकं न भवति, यस्मात् शारीरमस्वाध्यायिकं चतुष्प्रकारं रुधिरादिभेदतश्चतुर्विधम् पुष्पादिकं च तद्व्यतिरिक्तम् अतोऽस्वाध्यायिकतया तन्न वर्जयन्ति। आत्मसमुत्थं त्वग्रेतनसूत्रे व्याख्यास्यते ॥ ३१३२॥
तदेवं "नो कप्पइ निग्गंथाण निग्गंथीणं वा असज्झाइए सज्झायं करेत्तए" इति सूत्रं | व्याख्यातम्, अधुना "कप्पति निग्गंथाण वा निग्गंथीण वा सज्झाइए सज्झायं करेत्तए" इति सूत्रव्याख्यानार्थमाह
एसो उ असज्झाओ, तव्वज्जितो झायो तत्थिमा जयणा । सज्झाइए वि कालं, कुणइ अपेहितु चउलहुगा ॥ ३१३३॥
गाथा ३१२९-३१३४ स्वाध्यायि
कज्ञानार्थं कालग्रहणम्
१२६७ (A)
For Private And Personal Use Only