SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् सप्तम उद्देशकः १२६७ (A) भन्नइ न तयं तु तहिं, निजंतं मोत्तु हो असज्झायं । जम्हा चउप्पयारं, सारीरमतो न वजंति ॥ ३१३२॥ भण्यते अत्रोत्तरं दीयते तत्र नीयमानं मृतकं मुक्त्वा अन्यत् तकत्पुष्पादिकं पतितमस्वाध्यायिकं न भवति, यस्मात् शारीरमस्वाध्यायिकं चतुष्प्रकारं रुधिरादिभेदतश्चतुर्विधम् पुष्पादिकं च तद्व्यतिरिक्तम् अतोऽस्वाध्यायिकतया तन्न वर्जयन्ति। आत्मसमुत्थं त्वग्रेतनसूत्रे व्याख्यास्यते ॥ ३१३२॥ तदेवं "नो कप्पइ निग्गंथाण निग्गंथीणं वा असज्झाइए सज्झायं करेत्तए" इति सूत्रं | व्याख्यातम्, अधुना "कप्पति निग्गंथाण वा निग्गंथीण वा सज्झाइए सज्झायं करेत्तए" इति सूत्रव्याख्यानार्थमाह एसो उ असज्झाओ, तव्वज्जितो झायो तत्थिमा जयणा । सज्झाइए वि कालं, कुणइ अपेहितु चउलहुगा ॥ ३१३३॥ गाथा ३१२९-३१३४ स्वाध्यायि कज्ञानार्थं कालग्रहणम् १२६७ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy