________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www. kobatirth.org
श्री
.
व्यवहार
सूत्रम्
4
सप्तम उद्देशकः
१२६६ (B)
जति उ उवस्सयपुरतो, नीणिज्जइ तं मयल्लगं ताहे । हत्थसयंतो जाव उ, ताव उ न करेंति सज्झायं ॥ ३१३०॥
यदि तत् कलेवरं मृतकं नीयमानं यदि संयतानामुपाश्रयस्य पुरतो हस्तशताभ्यन्तरेण नीयते ततो यावत् हस्तशतान्तो हस्तशतं व्यतिक्रम्यते तावन्न कुर्वन्ति स्वाध्यायम्, हस्तशतं तु व्युत्क्रान्ते पठन्ति ॥ ३१३० ॥
अत्र पर आहकोवी तत्थ भणेज्जा, पुप्फादी जा उ तत्थ परिसाडी ।
गाथा जा दीसंतु ताव तु, न कीरते तत्थ सज्झातो ॥ ३१३१॥
३१२९-३१३४
स्वाध्यायिकोऽपि तत्र ब्रूयात्, या तत्र मृतके नीयमाने पुष्पादीनाम्, आदिशब्दात् । कज्ञानार्थं
कालग्रहणम् जीर्णचीवरखण्डादीनामुपाश्रयस्य पुरतो हस्तशताभ्यन्तरे परिशाटिः सा यावत् दृश्यते तावत् तत्र न क्रियते स्वाध्यायः ॥ ३१३१॥
१२६६ (B) अत्र सूरिराह
For Private And Personal Use Only