________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् सप्तम उद्देशकः
१२६४ (B)IX
परं न तदातवं भवति, किन्तु तन्महारक् नियमात् पर्यापन्नं विवर्णं भवतीति नाऽस्वाध्यायिक गण्यते। तथा यदि प्रसूताया दारको जातस्तदा सप्तदिनान्यस्वाध्यायिकमष्टमे च दिवसे कर्त्तव्यः स्वाध्यायः । अथ दारिका जाता तर्हि सा रक्तोत्कटेति तस्यां जातायामष्टौ दिनान्यस्वाध्यायो नवमे दिने स्वाध्यायः कल्पते ॥ ३१२४॥
एनमेव गाथावयवं व्याचिख्यासुराहरत्तुक्कडया इत्थी, अट्ठ दिणा तेण सत्त सुक्काहिए । तिण्ह दिणाण परेणं, अणाउयं तं महारत्तं ॥ ३१२५॥ [आव.नि.१३५६] ||
निषेककाले यदि रक्तोत्कटता तदा स्त्री इति तस्यां जातायां दिनान्यष्ट अस्वाध्यायः। ३१२४-३१२८ दारकः शुक्राधिकः, तेन तस्मिन् जाते सप्तदिनान्यस्वाध्यायः, तथा स्त्रीणां त्रयाणां दिनानां
शारीरिकम् परतस्तन्महारक्तमनातवं भवति ततो न गणनीयम् ॥ ३१२५ ॥
अस्वाध्यायिकम् दंते दिढे विगिंचणा सेसट्ठि बारसे व वासाई ।
१२६४ (B) झामिते वूढे सीयाण पाणमादीण रुद्दघरे ॥ ३१२६ ॥ [आव.नि.१३५७]
गाथा
मानुषं
For Private And Personal Use Only