SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir x. X. श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२६१ (B) महाकाये मूषिकादौ मार्जारादिना हते मारिते अहोरात्रमष्टौ पौरुषीर्यावदस्वाध्यायः । अत्रैव मतान्तरमाह-अविभिन्ने इत्यादि, एके प्राहुः-यदि मार्जारादिना मूषिकादिरविभिन्न एव सन् मारितो मारयित्वा च गृहीत्वा अथवा गिलित्वा यदि ततः स्थानात् पलायते तदा पठन्ति साधवः सूत्रं, न कश्चिद्दोषः। अन्ये नेच्छन्ति, यतः कस्तं जानाति[विभिन्नो]अविभिन्नो वा मारित इति। अपरे पुनरेवमाहुर्यत्र मार्जारादिः स्वयं मृतोऽन्येन वा केनाप्यविभिन्न एव सन् मारितस्तत्र यावत् तत् कलेवरं न भिद्यते तावत्राऽस्वाध्यायिकम्, विभिन्न अस्वाध्यायिकमिति । तदेतदसमीचीनं यतश्चर्मादिभेदतः चतुर्विधमस्वाध्यायिकम् तस्मादविभिन्नेऽप्यस्वाध्याय एव ॥ ३११६ ॥ गाथा अंतो बहिं चि भिन्ने, अंडगबिंदू तहा वियायाए । ३११२-३११७ तैरश्चं रायपहवूढसुद्धे, परवयणे साणमादीणि ॥ ३११७॥ [आ.नि.१३५४] || शारीरिकम् अस्वाध्यायिकम् अन्तरुपाश्रयस्य मध्ये यदि वोपाश्रयाद् बहिः षष्टिहस्ताभ्यन्तरे अण्डके पतिते यदि | १२६१ (B) तदण्डकमभिन्नमद्याप्यस्ति तदा तस्मिन्नुज्झिते स्वाध्यायः कल्पते। अथ पतितं सद् तदण्डकं For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy