SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२६१ (A) तदा तस्मिन् बहिधौते बहीराद्धे बहि:पक्के वा तत्राऽऽनीते शुद्धम्, अस्वाध्यायिकं न भवतीति भावः । अथवा यत् तत्र षष्टिहस्ताभ्यन्तरे पतितमस्वाध्यायिकं रुधिरं तेनाऽवकाशेन पानीयप्रवाह आगतस्तेन व्यूढं तदा पौरुषीत्रयमध्येऽपि शुद्धमस्वाध्यायिकमिति स्वाध्यायः कार्यः ॥ ३११४ ॥ अंतो पुण सट्ठीणं, धोयम्मी अवयवा तहिं होति । तो तिन्नि पोरिसीतो, परिहरियव्वा तहिं होंति॥ ३११५॥ [तुला-आ.नि.१३५२-३] यदि पुनः षष्टिहस्तानामभ्यन्तरे मांसं प्रक्षालयति तदा तस्मिन् धौते यतस्तत्र नियमादवयवाः पतिता भवन्ति ततस्तिस्त्रः पौरुष्यः स्वाध्यायमधिकृत्य तत्र परिहर्त्तव्या भवन्ति ॥ ३११५ ॥ 'अट्ठ वेति' यदुक्तं तदिदानीं भावयतिमहकायेऽहोरत्तं, मज्जारादीण मूसगादिहते । अविभिन्ने गिन्ने वा, पठंति एगे जइ पलाति ॥ ३११६॥ [तुला-आ.भाष्य २१८,नि.भा.६१०४] गाथा ३११२-३११७ तैर, शारीरिकम् अस्वाध्यायिकम् १२६१ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy