SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Sohails व्यवहार सूत्रम् सप्तम उद्देशकः १२६० (A) ܀܀܀ www. kobatirth.org तानेव प्रकारानाह चम्मरुहिरं च मंसं, अट्ठि पि य होइ चउविगप्पं तु । अहवा दव्वाईयं, चउव्विहं होइ नायव्वं ॥ ३११२ ॥ चर्म सशोणितं, रुधिरं मांसमस्थि इत्येतानि प्रतीतानि, एवमेकैकं जलजादि चतुर्विकल्पं भवति । अथवा जलजादिकं प्रत्येकं चर्मादिभेदतश्चतुर्विकल्पं सत् पुनर्द्रव्यादिकं द्रव्यादिभेदतश्चतुर्विधं भवति ज्ञातव्यम् ॥ ३११२॥ तानेव प्रत्येकं द्रव्यादीन् चतुरो भेदानाह पंचेंदियाण दव्वे, खेत्ते सद्विहत्थ पोग्गलाकिण्णे । तिकुरत्थ महंतेगा, नगरे बाहिं तु गामस्स ॥ ३११३॥ [नि.भा.६१००] Acharya Shri Kailassagarsuri Gyanmandir द्रव्ये द्रव्यतः पञ्चेन्द्रियाणां जलजादीनां चर्मादिकं चतुष्टयमस्वाध्यायिकं, न विकलेन्द्रियाणाम्। क्षेत्रे क्षेत्रतः षष्टिहस्ताभ्यन्तरे परिहरणीयं न परतः । अथ तत् स्थानं तैरश्चेन पौगलेन मांसेन समन्ततः काककुर्कुरादिभिर्विक्षिप्तेनाऽऽकीर्णं व्याप्तं तदा यदि स For Private And Personal Use Only गाथा ३११२-३११७ तैरचं शारीरिकम् अस्वाध्यायिकम् १२६० (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy