________________
Shri Mahavir Jain Aradhana Kendra
Sohails
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१२६० (A)
܀܀܀
www. kobatirth.org
तानेव प्रकारानाह
चम्मरुहिरं च मंसं, अट्ठि पि य होइ चउविगप्पं तु । अहवा दव्वाईयं, चउव्विहं होइ नायव्वं ॥ ३११२ ॥
चर्म सशोणितं, रुधिरं मांसमस्थि इत्येतानि प्रतीतानि, एवमेकैकं जलजादि चतुर्विकल्पं भवति । अथवा जलजादिकं प्रत्येकं चर्मादिभेदतश्चतुर्विकल्पं सत् पुनर्द्रव्यादिकं द्रव्यादिभेदतश्चतुर्विधं भवति ज्ञातव्यम् ॥ ३११२॥
तानेव प्रत्येकं द्रव्यादीन् चतुरो भेदानाह
पंचेंदियाण दव्वे, खेत्ते सद्विहत्थ पोग्गलाकिण्णे ।
तिकुरत्थ महंतेगा, नगरे बाहिं तु गामस्स ॥ ३११३॥ [नि.भा.६१००]
Acharya Shri Kailassagarsuri Gyanmandir
द्रव्ये द्रव्यतः पञ्चेन्द्रियाणां जलजादीनां चर्मादिकं चतुष्टयमस्वाध्यायिकं, न विकलेन्द्रियाणाम्। क्षेत्रे क्षेत्रतः षष्टिहस्ताभ्यन्तरे परिहरणीयं न परतः । अथ तत् स्थानं तैरश्चेन पौगलेन मांसेन समन्ततः काककुर्कुरादिभिर्विक्षिप्तेनाऽऽकीर्णं व्याप्तं तदा यदि स
For Private And Personal Use Only
गाथा ३११२-३११७ तैरचं शारीरिकम् अस्वाध्यायिकम्
१२६० (A)