SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री * व्यवहार सूत्रम् सप्तम उद्देशकः १२५८ (B) दण्डिके कालगते सति यावत् संक्षोभस्तावत् स्वाध्यायो न क्रियते, अन्यस्मिंस्तु राज्ञि स्थापितेऽहोरात्रातिक्रमेण क्रियते स्वास्थ्यभवनात्। तथा भोजिके ग्रामस्वामिनि, महत्तरके ग्रामप्रधाने, वाटकपतौ वसत्यनुगतवाटकैकस्वामिनि, तथा शय्यातरे आदिशब्दादन्यस्मिन् वा शय्यातरसम्बन्धिनि मानुषे कालगते तद्दिवसमस्वाध्यायः, एकमहोरात्रं यावत् स्वाध्यायपरिहार इत्यर्थः ॥ ३१०७॥ तथा पगय-बहुपक्खिए वा, सत्तघरंतर मते व तद्दिवसं । निढुक्ख त्ति य गरिहा, न पढंति सणीयगं वावि ॥ ३१०८॥ गाथा ३१०७-३१११ व्युद्ग्रहजम् अन्योऽपि यो नाम ग्रामे प्रकृतोऽधिकृतो महामनुष्यस्तस्मिन्, यदि वा बहुपाक्षिके बहुस्वजने कालगते, अन्यस्मिन् वा प्राकृते स्ववसत्यपेक्षया सप्तगृहाभ्यन्तरे कालगते तद्दिवसमेकमहोरात्रमस्वाध्यायः। किं कारणम्? अत आह-'निर्दुःखा अमी' इत्यप्रीत्या ७१२५८ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy