SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra व्यवहार सूत्रम् सप्तम उद्देशकः १२५६ (A) www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादश । तथा सूर्यो जघन्येन द्वादश पौरुषीर्हन्ति उत्कर्षतः षोडश, कथम् इति चेद् उच्यतेसूर्य: सग्रह एवास्तमुपयातस्ततश्चतस्रः पौरुषी रात्रेर्हन्ति चतस्र आगामिनो दिवसस्य चतस्रस्ततः परस्या रात्रेरेवं द्वादश, षोडश पुनरेवं सूर्य उगच्छन् राहुणा गृहीतः सकलं च दिवसमुत्पातवशात् संग्रह: स्थित्वा सग्रह एवास्तमुपगतस्ततश्चतस्रः पौरुषीर्दिवसस्य हन्ति चतस्र आगामिन्या रात्रेस्ततश्चतस्रः परदिवसस्य ततोऽपि चतस्रः परतराया रात्रेः एवं षोडश पौरुषीर्हन्ति, सग्रहो निमग्नः सग्रह एवास्तमितः । तथा चोक्तम्- 'एयं उग्गच्छंत गहिए सग्गहनिवुड्डे दट्ठव्व 'मिति सूरादी जेणऽहोरत्तं ति सूर्यादयो येनाऽहोरात्राः || ३१०१ ॥ ३१०२ ॥ ततः किम् ? इत्याह आइन्नं दिणमुक्के, सोच्चिय दिवसो य राती य । निग्घाय - गुंजिएसुं, सच्चिय वेला उ जा पत्ता ॥ ३१०३॥ यतः सूर्यादिरहोरात्रस्ततो दिनमुक्ते सूर्ये स एव दिवसः सैव च रात्रिरस्वाध्यायिकतया १. एतद् पूर्वार्द्धं आव. नि. गा. नि. भा. गा. मध्ये उत्तरार्द्ध दृश्यते, छन्दोनुसारमपि उत्तरार्द्ध उचितम् इति ला. टिप्पणे ॥ For Private And Personal Use Only ܀܀܀܀܀܀܀ गाथा |३१०३-३१०६ सदेव व्युद्ग्रहजाऽ* स्वाध्यायिके १२५६ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy