________________
Shri Mahavir Jain Aradhana Kendra
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१२५६ (A)
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादश । तथा सूर्यो जघन्येन द्वादश पौरुषीर्हन्ति उत्कर्षतः षोडश, कथम् इति चेद् उच्यतेसूर्य: सग्रह एवास्तमुपयातस्ततश्चतस्रः पौरुषी रात्रेर्हन्ति चतस्र आगामिनो दिवसस्य चतस्रस्ततः परस्या रात्रेरेवं द्वादश, षोडश पुनरेवं सूर्य उगच्छन् राहुणा गृहीतः सकलं च दिवसमुत्पातवशात् संग्रह: स्थित्वा सग्रह एवास्तमुपगतस्ततश्चतस्रः पौरुषीर्दिवसस्य हन्ति चतस्र आगामिन्या रात्रेस्ततश्चतस्रः परदिवसस्य ततोऽपि चतस्रः परतराया रात्रेः एवं षोडश पौरुषीर्हन्ति, सग्रहो निमग्नः सग्रह एवास्तमितः । तथा चोक्तम्- 'एयं उग्गच्छंत गहिए सग्गहनिवुड्डे दट्ठव्व 'मिति सूरादी जेणऽहोरत्तं ति सूर्यादयो येनाऽहोरात्राः || ३१०१ ॥ ३१०२ ॥
ततः किम् ? इत्याह
आइन्नं दिणमुक्के, सोच्चिय दिवसो य राती य ।
निग्घाय - गुंजिएसुं, सच्चिय वेला उ जा पत्ता ॥ ३१०३॥
यतः सूर्यादिरहोरात्रस्ततो दिनमुक्ते सूर्ये स एव दिवसः सैव च रात्रिरस्वाध्यायिकतया
१. एतद् पूर्वार्द्धं आव. नि. गा. नि. भा. गा. मध्ये उत्तरार्द्ध दृश्यते, छन्दोनुसारमपि उत्तरार्द्ध उचितम् इति ला. टिप्पणे ॥
For Private And Personal Use Only
܀܀܀܀܀܀܀
गाथा
|३१०३-३१०६
सदेव
व्युद्ग्रहजाऽ* स्वाध्यायिके
१२५६ (A)