SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२५५ (A) अत्रैव मतान्तरमाहकेसिं चि होतऽमोहा, जूवतो ते उ होति आइण्णा । जेसिं तु अणाइन्ना, तेसिं खलु पोरिसी दोन्नि ॥ ३१००॥ केषाञ्चिदाचार्याणां मतेन च भवन्ति शुक्लपक्षे प्रतिपदादिषु त्रिषु दिवसेष्वमोघा शुभाशुभसूचननिमित्ताऽवितथोत्पादा आदित्यकिरणविकारजनिता आदित्यस्योदयसमये अस्तमयसमये वा आताम्राः कृष्णश्यामा वा यूपक इति ते च भवन्ति वर्तन्ते आचीर्णा नैतेषु स्वाध्यायः परिहियते इत्यर्थः । येषां तु आचार्याणामनाचीर्णास्तेषां मतेन यूपको द्वे पौरुष्यौ हन्ति ॥ ३१००॥ न केवलममूनि सदेवानि किन्त्वमून्यपि, तान्येवाहचंदिमसूरुवरागा, निग्घाए गुंजिते अहोरत्तं । चंदो जहण्णेणऽट्ठ उ, उक्कोसं पोरिसि बिछक्कं ॥ ३१०१॥ १. सूरवरागे-इति आव. नि. १३३७॥ गाथा ३०९७-३१०२ दिग्हादिस्वरूपम् १२५५ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy