SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देश : १२५३ (B) ܀܀܀ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पांशवो नाम धूमाकारम् आपाण्डुरमचित्तं रजः, रजउद्घातो रजस्वला दिशो यासु सत्सु समन्ततोऽन्धकार इव दृश्यते । तत्र पांशुवृष्टौ रजउद्घाते वा सवाते निर्वाते च पतति यावत्पतनं तावत्सूत्रं परिहरन्ति ॥ ३०९५ ॥ अत्रैवापवादमाह - साभाविए तिणि दिणा, सुगिम्हए निक्खिवंति जड़ जोगं । तो तम्मि पडतम्मी, कुणंति संवच्छरज्झायं ॥ ३०९६ ॥ [ आव.नि.१३३३] गाथा ३०९२-३०९६ अस्वाध्यायिके संयमोपघाति यदि सुग्रीष्मे ग्रीष्मकालप्रारम्भे, उष्णकालप्रारम्भे चैत्रशुक्लपक्षे इत्यर्थः । दशम्याः परतो यावत् पौर्णमासी, अत्रान्तरे निरन्तरं त्रीणि दिनानि यावद्यदि योगं निक्षिपन्ति । एकादश्यादिषु त्रयोदशीपर्यन्तेषु, द्वादश्यादिषु चतुर्दशीपर्यन्तेषु, यदि वा त्रयोदश्यादिषु पौर्णमासीपर्यन्तेषु औत्यातिकअचित्तरजोऽवहेठनार्थं कायोत्सर्गं कुर्वन्ति तदा तस्मिन् पांशुवर्षे रजउद्घाते वा स्वाभाविके पतति संवत्सरं यावत् स्वाध्यायं कुर्वन्ति इतरथा नेति ॥ ३०९६ ॥ स्वरूपम् १. पडतेवी - इति नि. भा. ६०८७ ॥ For Private And Personal Use Only १२५३ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy