SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री | व्यवहारसूत्रम् सप्तम उद्देशकः १२५३ (A) गतं संयमोपघाति अस्वाध्यायिकम्, इदानीमौत्पातिकमाहपंसू य मंसरुहिरे, केससिला वुद्वितह रउग्घाए । मंसरुहिरेऽहोरत्तं, अवसेसे जच्चिरं सुत्तं ॥ ३०९४॥ [आव.नि.१३३१] अत्र वृष्टिशब्दः प्रत्येकमभिसम्बध्यते, पांशुवृष्टौ मांसवृष्टौ रुधिरवृष्टौ केशवृष्टौ शिलावृष्टौ च। तत्र पांशुवृष्टि म यदचित्तं रजो निपतति, मांसवृष्टिाँसखण्डानि पतन्ति, रुधिरवृष्टिः रुधिरबिन्दवः पतन्ति, केशवृष्टि र्यद्वरा: केशाः पतन्ति, शिलावृष्टि : पाषाणनिपतनं करकादिशिलावर्षमित्यर्थः। तथा रजउद्घाते रजस्वलासु दिक्षु सूत्रं न पठ्यते, शेषाः सर्वा | अपि चेष्टाः क्रियन्ते। तत्र मांसे रुधिरे च पतति अहोरात्रं वय॑ते, अवशेषे पांशुवृष्ट्यादौ यावच्चिरं पांश्वादिपतनं तावन्तं कालं सूत्रं नन्द्यादि न पठ्यते, शेषकालं तु पठ्यते ॥३०९४॥ |* सम्प्रति पांशुरजउद्घाते व्याख्यानयन्नाहपंसू अच्चित्तरजो, रयस्सलातो दिसा रउग्घातो । तत्थ सवाते निव्वाए य सुत्तं परिहरंति ॥ ३०९५॥ [आव.नि.१३३२] गाथा ३०९२-३०९६ अस्वाध्यायिके संयमोपघातिऔत्यातिकस्वरूपम् १२५३ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy