________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
.
व्यवहार
सूत्रम् सप्तम उद्देशकः
१२५२ (B)
.
दव्वे तं चिय दव्वं, खेत्ते जहियं तु जच्चिरं काले । ठाणादिभास भावे, मोत्तुं उस्सास उम्मेसं ॥ ३०९२॥
द्रव्ये द्रव्यतस्तदेवास्वाध्यायिकं[द्रव्यम्] महिकं भिन्नवर्षं सचित्तरजो वा वर्ण्यते। क्षेत्रतो यत्र क्षेत्रे निपतति। कालतो यच्चिरं कालं पतति। भावतो मुक्त्वा उच्छ्वासमुन्मेषं, तद्वर्जने जीवितव्याघातसम्भवात्। शेषां स्थानादिकाम् आदिशब्दाद् गमनागमनप्रतिलेखनादिपरिग्रहः कायिकी चेष्टा भाषां च वर्जयति ॥ ३०९२ ॥
वासत्ताणावरिया, निक्कारणे ठंति कज्जे जयणाए । हत्थऽच्छंऽगुलिसन्ना, पोत्ताऽऽवरिया व भासंति ॥ ३०९३॥ निष्कारणे कारणाऽभावे वर्षत्राणं कम्बलमय: कल्पः,तेन सौत्रिककल्पान्तरितेन सर्वात्मना आवृतास्तिष्ठन्ति न कामपि लेशतोऽपि चेष्टां कुर्वन्ति, कार्ये तु समापतिते यतनया हस्तसंज्ञया अक्षिसंज्ञया अङ्गलिसंज्ञया वा व्यवहरन्ति, पोतावरिता वा भाषन्ते, ग्लानादिप्रयोजने वर्षाकल्पावृता गच्छन्ति ॥ ३०९३ ॥ १. जह पडति-नि.भा ६०८३॥
.
गाथा ३०९२-३०९६ अस्वाघ्यायिके संयमोपघाति| औत्यातिक
स्वरूपम्
.
१२५२ (B)
For Private And Personal Use Only