________________
Shri Mahavir Jain Aradhana Kendra
*****
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
२५० (B)
www. kobatirth.org
तो देति तस्स राया, नगरम्मी इच्छियं पयारं तू 1
गहिए य देइ मोल्लं, जणस्स आहारवत्थादी ।। ३०८७ ॥
एगेण तोसियतरो, गिहमगिहे तस्स सव्वहिं वियरे । रच्छाईसु चउण्हं, एविहऽसज्झाइए उवमा ॥ ३०८८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथवेति दृष्टान्तस्य प्रकारान्तरतासूचने, अपरो दृष्टान्तः । यथा-राज्ञः केचित् पञ्च पुरुषाः सेवकाः । तैरथ कदाचित् राजा दुर्गादिषु पतितो निस्तारितः । तत्रापि तेषां पञ्चानां मध्ये एकेन केनचित् परमं साध्वसमवलम्ब्य भूयस्तरं साहायिकमकारि, ततस्तेषां तेनैकेन वर्जितानां चतुर्णां पुरुषाणां राजा परितुष्टः सन् नगरे रथ्यादिषु गृहवर्जेषु प्रचारमीप्सितं ददाति । यथा-यत् किमपि रथ्यायामापणेषु त्रिक-चतुष्क- चत्वरादिषु वा यूयं वस्त्राहारादिकं प्राप्नुयात तत् युष्माकमेव । एवं प्रसादे कृते वस्त्राहारादौ नगरे तैः स्वेच्छया गृहीते राजा यस्य सत्कं तैर्गृहीतं तस्य मूल्यं ददाति । येन चैकेन पुरुषेण भूयस्तरं साहायिकं कुर्वता
For Private And Personal Use Only
܀܀܀
गाथा
|३०८५-३०९१ अस्वाध्याय
पञ्चके उदाहरणादि
१२५० (B)