SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ***** श्री व्यवहार सूत्रम् सप्तम उद्देशकः २५० (B) www. kobatirth.org तो देति तस्स राया, नगरम्मी इच्छियं पयारं तू 1 गहिए य देइ मोल्लं, जणस्स आहारवत्थादी ।। ३०८७ ॥ एगेण तोसियतरो, गिहमगिहे तस्स सव्वहिं वियरे । रच्छाईसु चउण्हं, एविहऽसज्झाइए उवमा ॥ ३०८८ ॥ Acharya Shri Kailassagarsuri Gyanmandir अथवेति दृष्टान्तस्य प्रकारान्तरतासूचने, अपरो दृष्टान्तः । यथा-राज्ञः केचित् पञ्च पुरुषाः सेवकाः । तैरथ कदाचित् राजा दुर्गादिषु पतितो निस्तारितः । तत्रापि तेषां पञ्चानां मध्ये एकेन केनचित् परमं साध्वसमवलम्ब्य भूयस्तरं साहायिकमकारि, ततस्तेषां तेनैकेन वर्जितानां चतुर्णां पुरुषाणां राजा परितुष्टः सन् नगरे रथ्यादिषु गृहवर्जेषु प्रचारमीप्सितं ददाति । यथा-यत् किमपि रथ्यायामापणेषु त्रिक-चतुष्क- चत्वरादिषु वा यूयं वस्त्राहारादिकं प्राप्नुयात तत् युष्माकमेव । एवं प्रसादे कृते वस्त्राहारादौ नगरे तैः स्वेच्छया गृहीते राजा यस्य सत्कं तैर्गृहीतं तस्य मूल्यं ददाति । येन चैकेन पुरुषेण भूयस्तरं साहायिकं कुर्वता For Private And Personal Use Only ܀܀܀ गाथा |३०८५-३०९१ अस्वाध्याय पञ्चके उदाहरणादि १२५० (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy