SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२५० (A) ܀܀܀ www. kobatirth.org थोवावसेसपोरिसि, अज्झयणं वा वि जो कुणति सोउं । णाणादिसारहीणस्स तस्स छलणा उ संसारे ॥ ३०८५ ॥ Acharya Shri Kailassagarsuri Gyanmandir [तुला- नि. भा. ६०७८] स्तोकावशेषायामपि पौरुष्यामध्ययनं पाठ उद्देशो वा अद्यापि नान्तं नीत इति कृत्वा उद्घाटायामपि पौरुष्यामस्तमिते वा सूर्येऽथवा अस्वाध्यायमिति श्रुत्वाऽपि योऽध्ययनं पाठम् अपि शब्दादुद्देशनं च करोति । तस्य ज्ञानादित्रिकं तत्त्वतोऽपगतं तीर्थकराज्ञाभङ्गकरणादिति, ज्ञानादित्रिकसारहीनस्य संसारे नरकादिभवभ्रमणलक्षणे छलना भवति । अपारघोरसंसारे निपतनं भवतीति भावः ॥ ३०८५ ॥ अत्रैव दृष्टान्तान्तरमभिधित्सुराह अहवा दिवंतऽवरो, जह रन्नो के पंच पुरिसा उ । दुग्गादि परितोसिओ, तेहि य राया अह कयाई ॥ ३०८६ ॥ १. गाथा ३०८६-७ स्थाने निशीथ भा. गा. ६०८०, आव. निर्युक्तौ गा. १३२८ एषा गाथोपलभ्यतेदुगादि तोसिय निवो, पंचण्हं देइ इच्छियपयारं । गहिए य देति मुल्लं, जणस्स आहारवत्थादि ॥ For Private And Personal Use Only **** गाथा | ३०८५-३०९१ अस्वाध्याय पञ्चके उदाहरणादि १२५० (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy