________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१२५० (A)
܀܀܀
www. kobatirth.org
थोवावसेसपोरिसि, अज्झयणं वा वि जो कुणति सोउं । णाणादिसारहीणस्स तस्स छलणा उ संसारे ॥ ३०८५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
[तुला- नि. भा. ६०७८]
स्तोकावशेषायामपि पौरुष्यामध्ययनं पाठ उद्देशो वा अद्यापि नान्तं नीत इति कृत्वा उद्घाटायामपि पौरुष्यामस्तमिते वा सूर्येऽथवा अस्वाध्यायमिति श्रुत्वाऽपि योऽध्ययनं पाठम् अपि शब्दादुद्देशनं च करोति । तस्य ज्ञानादित्रिकं तत्त्वतोऽपगतं तीर्थकराज्ञाभङ्गकरणादिति, ज्ञानादित्रिकसारहीनस्य संसारे नरकादिभवभ्रमणलक्षणे छलना भवति । अपारघोरसंसारे निपतनं भवतीति भावः ॥ ३०८५ ॥
अत्रैव दृष्टान्तान्तरमभिधित्सुराह
अहवा दिवंतऽवरो, जह रन्नो के
पंच पुरिसा उ । दुग्गादि परितोसिओ, तेहि य राया अह कयाई ॥ ३०८६ ॥
१. गाथा ३०८६-७ स्थाने निशीथ भा. गा. ६०८०, आव. निर्युक्तौ गा. १३२८ एषा गाथोपलभ्यतेदुगादि तोसिय निवो, पंचण्हं देइ इच्छियपयारं । गहिए य देति मुल्लं, जणस्स आहारवत्थादि ॥
For Private And Personal Use Only
****
गाथा
| ३०८५-३०९१
अस्वाध्याय
पञ्चके
उदाहरणादि
१२५० (A)