SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir +न श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२४९ (B) अक्षरयोजना त्वेवं-म्लेच्छभयमाकर्ण्य नपेन, गाथायां सप्तमी तृतीयार्थे, घोषणा कारिता। यथा-दुर्गाण्यतिगच्छथ आश्रयथ मा विनंक्ष्यथ तत्र ये अतिगतास्ते म्लेच्छभयात् स्फिटिता इतरे हताः कृतसर्वस्वापहाराश्च कृताः, येऽपि शेषाः कथमपि म्लेच्छभयविमुक्तास्तेषामाज्ञाभङ्गकरणतो नृपेण दण्डः कृतः ।। ३०८३॥ एष दृष्टान्तोऽयमर्थोपनयःराया इव तित्थगरो, जाणवया साहु घोसणा सुत्तं । मेच्छा य असज्झातो, रयणधणाइं च नाणादी ॥ ३०८४॥ [आव.नि.१३२५] अत्र राजा इव तीर्थकरः, जानपदा इव साधवः, घोषणमिव सूत्रं, म्लेच्छा इव अस्वाध्यायाः रत्नधनानीव ज्ञानादीनि । तत्र ये साधवो जानपदस्थानीया राजस्थानीयस्य तीर्थकरस्याज्ञां नानुपालयन्ति ते प्रान्तदेवतया छल्यन्ते प्रायश्चित्तदण्डेन च दण्ड्यन्ते ॥ ३०८४ ॥ केन पुनः कारणेनास्वाध्यायिके स्वाध्यायं करोति? तत आह सूत्र १५-१६ गाथा २९०४-२९०९ स्वार्थाय प्रव्रज्यानिषेधः .१२४९ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy