________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम
उद्देशकः १२४९ (A)
तत्रापि प्रायश्चित्तं चतुर्गुरु। यथावादी तथा कारी न भवतीति मिथ्यात्वं, तनिष्पन्नमपि प्रायश्चित्तं चतुर्गुरु । विराधना द्विविधा-संयमविराधना आत्मविराधना च । तत्र संयमविराधना ज्ञानाचारविराधना, आत्मविराधनायामिदमुदाहरणम् ॥ ३०८२॥
तदेवाहमेच्छभयघोसण निवे दुग्गाणि अतीह मा विणिस्सिहिह । फिडिया जे उ अतिगया इयरेहि य सेसनिवदंडो ॥ ३०८३॥
कस्सति रणो मेच्छखंधावारो विसयं आगंतुं हणिउकामो, तं भयं जाणित्ता रण्णा सविसए सयलेवि घोसावियं-मिच्छखंधावारो आगंतुं विसयं हणिउकामो वट्टइ, ता तुब्भे दुग्गाणि अतीह, तत्थ जेहि रण्णो आणा कया ते मिच्छभयातो फिडिया, जेहिं न कया आणा ते मेच्छेहि लूसिया मारिया य । जे वि तत्थ केइ परिमुक्का ते वि रण्णा दंडिया ।
सूत्र १५-१६
गाथा ७२९०४-२९०९
स्वार्थाय * प्रव्रज्यानिषेधः
१२४९ (A)
१. निशीथभाष्ये गा. ६०७६ आव. निर्युक्तौ गा.१३२४ मध्ये इत्थं पाठः- "म्लेच्छभयघोसणनिवे-हियसेसा ते उ डंडिया रण्णा एवं दुहओ दंडे। सुरपच्छित्ते इह परे य॥"
For Private And Personal Use Only