________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
१०५४ (A)
www. kobatirth.org
कइएण सभावेण य, भयओ भोई पहम्मि पंतावे ।
हिययं अमुंडियं मे, भयवं पंतावए कुविता ॥ २४४९ ॥ दारं ५ ।
Acharya Shri Kailassagarsuri Gyanmandir
साधुर्ज्ञातविधिं गतस्तत्र च लज्जया भिक्षां न हिण्डते तत उद्भ्रामकभिक्षाचर्यया गतस्तेषां च ज्ञातानां क्षेत्रं पथि वर्तते, तस्य [च] भार्या भृतकेन समं क्षेत्रं गता, [ततश्च तत्र पथि गच्छन्तं तं साधुं दृष्ट्वा भृतकः भोजिकं स्वामिनं कैतवेन स्वभावेन वा प्रान्तापयेत्रोदनादिना पीडामुत्पादयेदित्यर्थः । तथा कुपिता भार्या भगवन्तं प्रान्तापयेत् यथा- मे हृदयममुण्डितं नाहमद्यापि निर्विकारेति भावः ॥ २४४९ ॥
1
कम्महतो पव्वइतो, भयतो एसऽम्ह आसि मा वंद । दारं ६ । उभामए वोद्दे छाघायं तस्स सा देइ ॥ २४५० ।। दारं ७ कदाचित् स प्रव्रजितः कर्मकर आसीत् ततस्तं बहुजनो दृष्ट्वा ब्रूयात् 'एषोऽस्माकं गमने दोषाः भृतक आसीत् कर्महतः कर्मभग्नः सन् प्रव्रजितस्तस्मान् मा वन्दिषत' ६ । छागघातद्वारमाह
प्रायश्चित्तं च
१०५४ (A)
१. ' क्षेत्रं पथि तत्र कैतवेन वा स्वभावेन वा तस्य भार्या भृतकेन समं क्षेत्रं गता । तत्र स भृतकः कैतवेन स्वभावेन वा कर्मणि' इति मु. मध्ये आहोरप्रत्योश्च पाठः ॥
For Private And Personal Use Only
܀܀܀܀
गाथा
|२४४९ - २४५५ ज्ञातविधि