________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
सप्तम
उद्देशक:
१२४८ (A)
܀܀܀܀܀܀
܀܀܀
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम् — नो कप्पइ निग्गंथाण वा निग्गंथीण वा असज्झाइए सज्झायं करेत्तए ।। १५ ।। कप्पड़ निग्गंथाण वा निग्गंथीण वा सज्झाइए सज्झायं करित्त ॥ १६ ॥
अस्य सूत्रस्य सम्बन्धमाह
सज्झातो खलु पगतो, वितिगिट्ठे नो य कप्पड़ जहा उ । एमेव असज्झाए, तप्पडिवक्खे य सज्झातो ॥ ३०८० ॥
स्वाध्यायः खलु प्रकृतः पूर्वसूत्रे वर्त्तते, स यथा व्यतिकृष्टे काले न कल्पते एवमेवास्वाध्यायिकेऽपि तत्प्रतिपक्षे पुन स्वाध्यायिके स्वाध्यायः कल्पते इत्येतदर्थख्यापनार्थमिदं सूत्रमिति सम्बन्धः ॥ ३०८० ॥
अनेन सम्बन्धेनाऽऽयातस्यास्य व्याख्या
न कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अस्वाध्यायिके स्वाध्यायं कर्तुम् । कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा स्वाध्यायिके स्वाध्यायं कर्तुमिति सूत्राक्षरसंस्कारः ॥ अधुना
भाष्यप्रपञ्चः -
For Private And Personal Use Only
सूत्र १५-१६
गाथा २९०४-२९०९ स्वार्थाय
*
* प्रव्रज्यानिषेधः
| १२४८ (A)