SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशक: १२४८ (A) ܀܀܀܀܀܀ ܀܀܀ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् — नो कप्पइ निग्गंथाण वा निग्गंथीण वा असज्झाइए सज्झायं करेत्तए ।। १५ ।। कप्पड़ निग्गंथाण वा निग्गंथीण वा सज्झाइए सज्झायं करित्त ॥ १६ ॥ अस्य सूत्रस्य सम्बन्धमाह सज्झातो खलु पगतो, वितिगिट्ठे नो य कप्पड़ जहा उ । एमेव असज्झाए, तप्पडिवक्खे य सज्झातो ॥ ३०८० ॥ स्वाध्यायः खलु प्रकृतः पूर्वसूत्रे वर्त्तते, स यथा व्यतिकृष्टे काले न कल्पते एवमेवास्वाध्यायिकेऽपि तत्प्रतिपक्षे पुन स्वाध्यायिके स्वाध्यायः कल्पते इत्येतदर्थख्यापनार्थमिदं सूत्रमिति सम्बन्धः ॥ ३०८० ॥ अनेन सम्बन्धेनाऽऽयातस्यास्य व्याख्या न कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अस्वाध्यायिके स्वाध्यायं कर्तुम् । कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा स्वाध्यायिके स्वाध्यायं कर्तुमिति सूत्राक्षरसंस्कारः ॥ अधुना भाष्यप्रपञ्चः - For Private And Personal Use Only सूत्र १५-१६ गाथा २९०४-२९०९ स्वार्थाय * * प्रव्रज्यानिषेधः | १२४८ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy