SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२४७ (B) संयत्योऽनिषन्नाः पठन्तीत्युक्तं तत्रापवादमाहजा दुब्बला होज चिरं चे झाओ, ताहे निसण्णा न य उच्चसद्दा ।। पलंब संघाडि न उज्जला य, अणुण्णया वास तिरंजली या ॥३०७८॥ या शरीरेण दुर्बला भवति वर्तते चिरं च स्वाध्यायः कर्त्तव्यः । तदा निषण्णा उपविष्टा सती पठति, न च उच्चशब्देन बृहता शब्देनाऽऽलापकमुद्घोषयति इत्यर्थः। तथा सङ्घाटि: प्रलम्बा पादगुम्फपर्यन्ता क्रियते नोज्वला । तथा अनुन्नता पठति । किमुक्तं भवति? नोर्ध्वमुखा सती अन्यस्याऽन्यस्य मुखं विप्रेक्षमाणा पठति। तथा वासो वस्त्रं तेन तिरोहिताञ्जलि: आलापकं गुरोः समीपे याचते ॥ ३०७८ ॥ एयविहिविप्पमुक्को, संजतिवग्गं तु जो पवाएज्जा। मज्जायातिकंतं, तमणायारं वियाणाहि ॥ ३०७९॥ एतेन अनन्तरोदितेन विधिना विप्रमुक्तो य: संयतीवर्गं प्रवाचयेत् तं मर्यादातिक्रान्तम् अनाचारम् आचाररहितं विजानीयात्॥ ३०७९ ॥ १. च सज्झातो - पु. प्रे.॥ गाथा ३०७३-३०७९ वाचनाप्रदानविधि: ७१२४७ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy