SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२४६ (A) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वयानामपि संयतानां संयतीनां चाऽऽत्मन उपाश्रये एकस्मिन् तेन वाचना देया । तत्र द्वयानां वाचनादाने इयं वक्ष्यमाणा यतना ॥ ३०७२ ॥ अत्र मण्डलीयतनाद्वारमापतितं, तदेवाह - कडणतरितो वाए, दीसंति जणेण दो वि जह वग्गा । बंधंति मंडलिं ते, उ एक्कतो यावि एक्कतो ॥ ३०७३॥ ते संयताः संयत्यश्च मण्डलीं बध्नन्ति तद्यथा - एकतः संयतमण्डली एकतः संयतीमण्डली, अपान्तराले च संयतीनां व्यवधानाय कटो दीयते । तत्रापि प्रच्छन्ने प्रदेशे स्थिताः संयतीर्न वाचयति । अन्यथा ये शून्यगृहादिषु वाचयतः शङ्कादयो दोषा उक्तास्ते अत्रापि स्युः, अत आह— यत्र द्वावपि वर्गों संयतसंयतीसमुदायरूपावुपविष्टौ जनेन दृश्येते तत्र स्थितः कटेनान्तरितो वाचयति ॥ ३०७३ ॥ एवं सति यो गुणस्तमाह For Private And Personal Use Only गाथा ३०७३-३०७९ वाचना * प्रदानविधिः १२४६ (A) ***
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy