________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशक :
१२४५ (A)
܀܀܀܀܀܀܀܀
www. kobatirth.org
उक्ता द्रव्ययतना, क्षेत्रयतनामाह
सुन्नघरे पच्छन्ने, उज्जाणे देउले सभारामे ।
उभयवसहिं च मोत्तुं, वाएज्ज असंकणेज्जेसु ॥ ३०६९ ॥
शून्यगृहाणि प्रच्छन्नानि विविक्तान् प्रदेशान् तथा उद्यानानि देवकुलानि सभा आरामांश्च तथा उभयवसतिं संयतीवसतिं संयतवसतिं च मुक्त्वा शेषेषु अशङ्कनीयेषु स्थानेषु वाचयेत् ॥ ३०६९ ॥
उभयनिजे वइणीए, व सन्नि अहाभद्द तह य ध्रुवकम्मी ।
इसति अज्जाणुवस्सए अप्पणो वावि ॥ ३०७० ॥
Acharya Shri Kailassagarsuri Gyanmandir
उभयस्य संयत्याः संयतस्य च निजे स्वजने आसन्ने सति, यदि वा व्रतिन्या निजे, अथवा संज्ञिनि श्रावके, यदि वा यथाभद्रके, अथवा ध्रुवकर्मणि लोहकारादौ प्रत्यासन्ने सति वाचयेत्। अथान्यदशङ्कनीयं स्थानं न विद्यते, तत अन्यस्य स्थानस्याऽसति आर्याणामुपाश्रये अथवाऽऽत्मन उपाश्रये यत्र शय्यातरस्य संलोको भवति तत्र स्थित वाचयति ॥ ३०७० ॥
For Private And Personal Use Only
गाथा
| ३०६५-३०७२ * वाचनादाने द्रव्यादियतना
१२४५ (A)