________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम
उद्देशकः १२४४ (B)
वक्ष्यमाणेन विधिना गणधर: स्वयं वाचयेत् किंविशिष्ट इत्याह-द्रव्यादिना यतमानः ॥३०६६ ॥ तामेव द्रव्यादियतनादिमभिधित्सुरिदमाहदव्वे खेत्ते काले, मंडलि दिट्ठी तहा पसंगे य । एएसिं जयणं वोच्छं, आणुपुव्विं समासतो ॥ ३०६७॥
द्रव्ये क्षेत्रे काले मण्डल्यां तथा दृष्टिप्रसङ्गे च एतेषु स्थानेषु यतनाम् आनुपूर्व्या समासतो वक्ष्ये ॥ ३०६७॥
तत्र प्रथमतो द्रव्ययतनामाहजं खलु पुलागदध्वं, तव्विवरीयं दुवे वि भुंजंति ।
गाथा
३०६५-३०७२ पुव्वुत्ता खलु दोसा, तत्थ निरोधे निसग्गे य ॥ ३०६८॥
वाचनादाने यत् खलु पुलाकमसारं द्रव्यं तद्विपरीतं द्वावपि, वाच्या वाचयिता चेत्यर्थः, भुञ्जाते,
द्रव्यादियतना अन्यथा तत्र व्याख्यानमण्डल्यां मूत्रादिनिरोधे निसर्गे वा पूर्वोक्ताः खलु दोषाः ॥ ३०६८॥ |
७ि१२४४ (B) १. अत्र ३०६७ गाथोत्तरार्धे अनुष्टप्च्छन्दः-इति ला. टिप्पणे॥
For Private And Personal Use Only