________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
सप्तम
उद्देशक:
१२४४ (A)
www. kobatirth.org
यद्यपि द्वयोरपि वाच्यवाचकयोश्चित्तम् वज्रकुड्यसमं तथाऽप्येता वाचयन् शङ्कितः शङ्कागोचरो भवति तत एतासां वर्जनम् ॥ ३०६४॥
एव्वं तु किढीं असतीए मज्झिमा दोसरहितो वाएती । गणहर- अण्णयरो वावि परिणतो तस्स असतीए ॥ ३०६५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वं तावत् 'किढीं वृद्धां वाचयेत्, तस्यामसत्यां दोषरहितो गणधरो मध्यमां वाचयेत् । अथ गणधरः प्रयोजनान्तरेण व्याकुलस्ततस्तस्य गणधरस्याऽसति अभावे परिणतोऽन्यतरो वाऽपि वाचयेत्॥ ३०६५ ॥
तरुणेसु सयं वाए, दोसन्नयरेण वावि जुत्ते । विहिणा उ इमेणं दव्वादीएण उ जयंतो ॥ ३०६६ ॥
अथाऽन्यतरः परिणतो न विद्यते किन्तु सर्वेऽपि तरुणा वृद्धा अन्यतरेण दोषेण सविकारत्वादिना युक्ताः, ततस्तरुणेषु शेषेषु वृद्धेषु वाऽन्यतरेण दोषेण युक्तेषु सत्सु अनेन
१. किण्टी- मु.। कीं पु प्रे. ॥
For Private And Personal Use Only
गाथा
| ३०६५-३०७२
* वाचनादाने द्रव्यादियतना
१२४४ (A)