________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
मातरं भगिनीं दुहितरं वा, कथम्भूताम् इत्याह-मेधाविनी प्रज्ञावती ऋजुकाम् अकुटिलाम् आज्ञप्तां यदुपदिश्यते तस्य तथैव कारिकां वाचयेदिति योगः। एतासामसती अभावे शेषा अपि अस्वजना वाचयेत्, इमां वक्ष्यमाणां मुक्त्वा ॥ ३०६२ ॥
व्यवहार
सूत्रम् सप्तम उद्देशकः
:२४३ (B)
गाथा
ता एवाहतरुणिं पुराण भोइय, मेहुणियं पुव्वहसिय वभिचारि । एतासु होंति दोसा, तम्हा उ न वायए ता ऊ ॥ ३०६३॥
तरुणी पुराणां पश्चात्कृतव्रतां पुनरभ्युपगतदीक्षां, भोग्यां वेश्यां, मैथुनकी भार्यां, पूर्वहसितं यया सह पूर्वं हसितमासीत्, व्यभिचारिणी पूर्वावस्थायां स्वैरिणीम्, एतासु यस्माद् ३०५५-३०६४ वाच्यमानासु पूर्वाभ्यासेनाऽऽत्मपरसमुत्था दोषा भवन्ति तस्मात् ता न वाचयेत् ॥ ३०६३ ॥
10 अपवादपदे
संयतीवाचनायां अत्रैव विशेषमाह
यतना वज्जकुड्डुसमं चित्तं, जइ होजाहि दोण्ह वि ।
१२४३ (B) तहा वि संकितो होइ, एयातो वाययंत उ ॥ ३०६४॥
For Private And Personal Use Only