SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री मातरं भगिनीं दुहितरं वा, कथम्भूताम् इत्याह-मेधाविनी प्रज्ञावती ऋजुकाम् अकुटिलाम् आज्ञप्तां यदुपदिश्यते तस्य तथैव कारिकां वाचयेदिति योगः। एतासामसती अभावे शेषा अपि अस्वजना वाचयेत्, इमां वक्ष्यमाणां मुक्त्वा ॥ ३०६२ ॥ व्यवहार सूत्रम् सप्तम उद्देशकः :२४३ (B) गाथा ता एवाहतरुणिं पुराण भोइय, मेहुणियं पुव्वहसिय वभिचारि । एतासु होंति दोसा, तम्हा उ न वायए ता ऊ ॥ ३०६३॥ तरुणी पुराणां पश्चात्कृतव्रतां पुनरभ्युपगतदीक्षां, भोग्यां वेश्यां, मैथुनकी भार्यां, पूर्वहसितं यया सह पूर्वं हसितमासीत्, व्यभिचारिणी पूर्वावस्थायां स्वैरिणीम्, एतासु यस्माद् ३०५५-३०६४ वाच्यमानासु पूर्वाभ्यासेनाऽऽत्मपरसमुत्था दोषा भवन्ति तस्मात् ता न वाचयेत् ॥ ३०६३ ॥ 10 अपवादपदे संयतीवाचनायां अत्रैव विशेषमाह यतना वज्जकुड्डुसमं चित्तं, जइ होजाहि दोण्ह वि । १२४३ (B) तहा वि संकितो होइ, एयातो वाययंत उ ॥ ३०६४॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy