SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२४३ (A) www. kobatirth.org संविग्ना सामाचार्यां सम्यगुद्युक्ता, तथा भीता पर्षत् यस्याः सा भीतपर्षत् यतः कारणे उग्रदण्डा, तथा स्वाध्यायध्याने युक्ता, सङ्ग्रहे च विशारदा । ३०५९ ॥ विकहाविसोत्तियादीहि वज्जिया जा य निच्चसो । एयग्गुणोववेयाए, तीए पासम्मि निक्खिवे ॥ ३०६०॥ या च नित्यशः सर्वकालं विकथा-विश्रोतसिकादिभिः, आदिशब्दात् ऋद्धिगौरवादिपरिग्रहः, वर्जिता । एतद्गुणोपेतायास्तस्याः पार्श्वे निक्षिपेत् ॥ ३०६० ॥ एयारिसाए असती, वाएज्जाहि ततो सयं । वाएंते य इमा तत्थ, विही उ परिकित्तिया ॥ ३०६१ ॥ Acharya Shri Kailassagarsuri Gyanmandir गाथा | ३०५५-३०६४ अपवादपदे एतादृश्या गणिन्या अभावे च स्वयं वाचयेत्, तस्मिंश्च वाचयत्ययं वक्ष्यमाणो विधि: संयतीवाचनायां परिकीर्त्तितः, स्त्रीत्वं गाथायां प्राकृतत्वात् ॥ ३०६१ ॥ यतना माया भगिणी धूया, मेहावी उज्जुया य आणत्ती । एयासिं असईए, सेसा वाएजिमा मोत्तुं ॥ ३०६२॥ For Private And Personal Use Only ******* १२४३ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy