________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम उद्देशकः १२४२ (B)
तानपि न निवारयति यदि ॥ ३०५६ ॥
निक्खिवणे तत्थ गुरुगा, अह पुण होज्जा उ सा समुज्जुत्ता । चरणगुणेसुं निययं, वियक्खणा सीलसंपन्ना ॥ ३०५७॥
तत्रापि निक्षेपणे प्रायश्चित्तं चत्वारो गुरुकाः । अथ पुनः सा महत्तरिका चरणगुणेषु | नियतं विचक्षणा शीलसम्पन्ना सती समुधुक्ता अयुक्तं समस्तमपि वारयति ॥ ३०५७ ॥ तथा
समा सीस पडिच्छीणं, चोयणासु अणालसा । गणिणी गुणसंपन्ना, पसज्झपुरिसाणुगा॥ ३०५८॥
शिष्याणां प्रातीच्छिकानां च समा तथा चोदनासु शिक्षणासु अनलसा कृतोद्यमा गणिनी | महत्तरिका गुणसम्पन्ना तथा अप्रसह्यः अधृष्यो यः पुरुषस्तदनुगा तदनुसारिणी ॥ ३०५८ ॥
संविग्गा भीयपरिसा, उग्गदंडा य कारणे । सज्झायझाणजुत्ता य, संगहे य विसारया ॥ ३०५९॥
गाथा ३०५५-३०६४
अपवादपदे संयतीवाचनायां
यतना
१२४२ (B)
For Private And Personal Use Only