SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२४२ (B) तानपि न निवारयति यदि ॥ ३०५६ ॥ निक्खिवणे तत्थ गुरुगा, अह पुण होज्जा उ सा समुज्जुत्ता । चरणगुणेसुं निययं, वियक्खणा सीलसंपन्ना ॥ ३०५७॥ तत्रापि निक्षेपणे प्रायश्चित्तं चत्वारो गुरुकाः । अथ पुनः सा महत्तरिका चरणगुणेषु | नियतं विचक्षणा शीलसम्पन्ना सती समुधुक्ता अयुक्तं समस्तमपि वारयति ॥ ३०५७ ॥ तथा समा सीस पडिच्छीणं, चोयणासु अणालसा । गणिणी गुणसंपन्ना, पसज्झपुरिसाणुगा॥ ३०५८॥ शिष्याणां प्रातीच्छिकानां च समा तथा चोदनासु शिक्षणासु अनलसा कृतोद्यमा गणिनी | महत्तरिका गुणसम्पन्ना तथा अप्रसह्यः अधृष्यो यः पुरुषस्तदनुगा तदनुसारिणी ॥ ३०५८ ॥ संविग्गा भीयपरिसा, उग्गदंडा य कारणे । सज्झायझाणजुत्ता य, संगहे य विसारया ॥ ३०५९॥ गाथा ३०५५-३०६४ अपवादपदे संयतीवाचनायां यतना १२४२ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy