SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथा गृहस्थबालकानां ग्रहणं कुर्वन्ति, मण्डनं वा, रामणं वा क्रीडनं, यदि वा ता: कल्पस्थान् गृहस्थान् गृहस्थदारकान् भोजयन्ति ९॥ ३०४९ ।। श्री स्थलीघोटकद्वारं वेश्याद्वारं चाह व्यवहारसूत्रम् सप्तम उद्देशकः १२४० (B) थलि घोडादि ठाणे, वयंति ते वा वि तत्थ समुवेंति । दारं १० । वेसत्थीसंसग्गी, उवस्सतो वा समीवम्मि ॥ ३०५०॥ दारं ११ । स्थली-घोटादिस्थाने, अत्रादिशब्दस्तेषामेव देवडिङ्गराणामनेकभेदख्यापना), ता व्रजन्ति, ते वा स्थलीघोटा देवडिङ्गरापरपर्यायास्तत्राऽऽर्यिकोपाश्रये स्थलीसमीपे समुपयन्ति गच्छन्ति १०। तथा वेश्यास्त्रीसंसर्गिः सदैव तासां, यदि वा वेश्यागृहसमीपे तासामुपाश्रयः११ ॥३०५० ॥ सम्प्रति शाला-यन्त्र-काथिकत्वद्वाराण्याहतह चेव हत्थिसाला, घोडगसालाण चेव आसन्ने । दारं १२ । जंति तह जंतसाला, काहीयत्तं व कुव्वंति ॥ ३०५१॥ दारं १३-१५ । गाथा ३०४७-३०५४ असंविग्नस्वरूपम् १२४० (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy