________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तथा गृहस्थबालकानां ग्रहणं कुर्वन्ति, मण्डनं वा, रामणं वा क्रीडनं, यदि वा ता: कल्पस्थान् गृहस्थान् गृहस्थदारकान् भोजयन्ति ९॥ ३०४९ ।।
श्री
स्थलीघोटकद्वारं वेश्याद्वारं चाह
व्यवहारसूत्रम् सप्तम उद्देशकः
१२४० (B)
थलि घोडादि ठाणे, वयंति ते वा वि तत्थ समुवेंति । दारं १० । वेसत्थीसंसग्गी, उवस्सतो वा समीवम्मि ॥ ३०५०॥ दारं ११ ।
स्थली-घोटादिस्थाने, अत्रादिशब्दस्तेषामेव देवडिङ्गराणामनेकभेदख्यापना), ता व्रजन्ति, ते वा स्थलीघोटा देवडिङ्गरापरपर्यायास्तत्राऽऽर्यिकोपाश्रये स्थलीसमीपे समुपयन्ति गच्छन्ति १०। तथा वेश्यास्त्रीसंसर्गिः सदैव तासां, यदि वा वेश्यागृहसमीपे तासामुपाश्रयः११ ॥३०५० ॥
सम्प्रति शाला-यन्त्र-काथिकत्वद्वाराण्याहतह चेव हत्थिसाला, घोडगसालाण चेव आसन्ने । दारं १२ । जंति तह जंतसाला, काहीयत्तं व कुव्वंति ॥ ३०५१॥ दारं १३-१५ ।
गाथा ३०४७-३०५४ असंविग्नस्वरूपम्
१२४० (B)
For Private And Personal Use Only