________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् सप्तम उद्देशक:
१२४० (A)
तथा प्राघूर्णकायामवत्सला: ५, तथा चित्रलानि विचित्ररेखोपेतानि वस्त्राणि निवसते परिदधति। चित्राणि वा नानाप्रकाराणि रजोहरणानि धारयन्ति ६॥ ३०४६ ॥ ३०४७॥
सम्प्रति सविकारद्वारमाहगतिविब्भमादिएहिं, आगारा विगारा तहा पदंसंति । जह किढगाण वि मोहो, समुदीरति किं तु तरुणाणं ॥३०४८ ॥ दारं ७। |
गतिविभ्रमादिभिराकार-विकारास्तथा प्रदर्श्यन्ते यथा किढकानामपि वृद्धानामपि मोहः समुदीर्यते किं पुनस्तरुणानामिति ७॥ ३०४८ ॥
बहुश उच्छोलनाद्वारं कल्पस्थद्वारं चाहबहुसो उच्छोलंती, मुहनयणे हत्थपायकक्खादी । दारं ८। गेण्हणमंडणरामण, भोयंति व तातो कप्पटे ॥ ३०४९ ॥ दारं ९ । १२४० (A) ता मुखनयनानि हस्तपादकक्षादिकं च बहुशोऽनेकवारमुच्छोलयन्ति प्रक्षालयन्ति८।।
गाथा
३०४७-३०५४ असंविग्नस्वरूपम्
For Private And Personal Use Only