________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
या यत्र गता सा ततः प्रत्यागता नालोचयति, नापि काचन दैवसिकं पाक्षिकम् अपिशब्दात् रात्रिकं वाऽतीचारमालोचयति। तथा स्वच्छन्दाः सर्वा अपि वर्तन्ते न महत्तरिकायाः, उपलक्षणमेतत् नाप्याचार्योपाध्याययोर्वचने तिष्ठन्ति २॥ ३०४५ ॥
श्री व्यवहार
सूत्रम् सप्तम
उद्देशकः १२३९ (B)
अधुना विण्टलादिद्वारचतुष्टयमाहविंटलानि पउजंति। दा.३। 'गिलाणाए वि न पडितप्पति । आगाढ वऽणागाढं, करेंति अणागाढ आगाढं ॥ ३०४६॥ दारं ४॥ अजयणाए व कुव्वंती, पाहुणगादि अवच्छला । दारं. ५। चित्तलाणि नियंसंति, चित्ता रयहरणा तहा ॥ ३०४७॥ दारं ६।
विण्टलानि खटि काचप्पुटिकादीनि प्रयुञ्जते 3। नापि ग्लानायाः प्रतितर्पयन्ति || परीक्षा प्रतिचरन्ति, यदि वा आगाढे अनागाढं कुर्वन्ति अनागाढे वा आगाढमयतनया वा कुर्वन्ति।। ||
१२३९ (B) | १. गिलाणेयावि-पु. प्रे.। गिलायाणावि-मु.॥ २. नियंसेंति-ला.॥
गाथा ४३०४०-३०४७
संविग्नत्व
For Private And Personal Use Only