________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१२३५ (B)
܀܀܀܀
www. kobatirth.org
सर्वस्याऽपि जगत उद्योतकरं ज्ञानं ज्ञानेन च ज्ञायते चरणम् । ततो ज्ञाने असति आर्यिका विशोधिं कथं ज्ञास्यन्ति ? नैव ज्ञास्यन्तीति भावः । ततो विशुद्ध्यभावात्
चरणाभावः ॥ ३०२९ ॥
तथा चाह
नाणम्मि असंतम्मी, चरित्तं पि न विज्जए ।
चरित्तम्मि असंतम्मि, तित्थे नो सचरित्तया ॥ ३०३० ॥
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञाने असति प्रागुक्तयुक्तेश्चारित्रमपि न विद्यते, असति चारित्रे सकले तीर्थे नास्ति आर्यिकाणां सचारित्रता ॥ ३०३० ॥
अचरित्तयाए तित्थस्स, निव्वाणं नाभिगच्छति ।
असती निव्वाणस्स य, दिक्खा होति निरत्थगा ॥ ३०३१ ॥
संयतीरधिकृत्य तीर्थस्याऽचारित्रतया संयती निर्वाणं कापि न गच्छति, निर्वाणस्य चाऽभावे दीक्षा निरर्थिका ॥ ३०३१ ॥
For Private And Personal Use Only
**
सूत्र १४ गाथा ३०२४-३०३१ निग्रन्थनिश्रया व्यतिकृष्टेऽपि
* स्वाध्यायः
१२३५ (B)